Declension table of ?vipaṇāpaṇavat

Deva

NeuterSingularDualPlural
Nominativevipaṇāpaṇavat vipaṇāpaṇavantī vipaṇāpaṇavatī vipaṇāpaṇavanti
Vocativevipaṇāpaṇavat vipaṇāpaṇavantī vipaṇāpaṇavatī vipaṇāpaṇavanti
Accusativevipaṇāpaṇavat vipaṇāpaṇavantī vipaṇāpaṇavatī vipaṇāpaṇavanti
Instrumentalvipaṇāpaṇavatā vipaṇāpaṇavadbhyām vipaṇāpaṇavadbhiḥ
Dativevipaṇāpaṇavate vipaṇāpaṇavadbhyām vipaṇāpaṇavadbhyaḥ
Ablativevipaṇāpaṇavataḥ vipaṇāpaṇavadbhyām vipaṇāpaṇavadbhyaḥ
Genitivevipaṇāpaṇavataḥ vipaṇāpaṇavatoḥ vipaṇāpaṇavatām
Locativevipaṇāpaṇavati vipaṇāpaṇavatoḥ vipaṇāpaṇavatsu

Adverb -vipaṇāpaṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria