Declension table of ?vipaṇāpaṇavat

Deva

MasculineSingularDualPlural
Nominativevipaṇāpaṇavān vipaṇāpaṇavantau vipaṇāpaṇavantaḥ
Vocativevipaṇāpaṇavan vipaṇāpaṇavantau vipaṇāpaṇavantaḥ
Accusativevipaṇāpaṇavantam vipaṇāpaṇavantau vipaṇāpaṇavataḥ
Instrumentalvipaṇāpaṇavatā vipaṇāpaṇavadbhyām vipaṇāpaṇavadbhiḥ
Dativevipaṇāpaṇavate vipaṇāpaṇavadbhyām vipaṇāpaṇavadbhyaḥ
Ablativevipaṇāpaṇavataḥ vipaṇāpaṇavadbhyām vipaṇāpaṇavadbhyaḥ
Genitivevipaṇāpaṇavataḥ vipaṇāpaṇavatoḥ vipaṇāpaṇavatām
Locativevipaṇāpaṇavati vipaṇāpaṇavatoḥ vipaṇāpaṇavatsu

Compound vipaṇāpaṇavat -

Adverb -vipaṇāpaṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria