Declension table of vipañcikā

Deva

FeminineSingularDualPlural
Nominativevipañcikā vipañcike vipañcikāḥ
Vocativevipañcike vipañcike vipañcikāḥ
Accusativevipañcikām vipañcike vipañcikāḥ
Instrumentalvipañcikayā vipañcikābhyām vipañcikābhiḥ
Dativevipañcikāyai vipañcikābhyām vipañcikābhyaḥ
Ablativevipañcikāyāḥ vipañcikābhyām vipañcikābhyaḥ
Genitivevipañcikāyāḥ vipañcikayoḥ vipañcikānām
Locativevipañcikāyām vipañcikayoḥ vipañcikāsu

Adverb -vipañcikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria