Declension table of ?vinyasya

Deva

MasculineSingularDualPlural
Nominativevinyasyaḥ vinyasyau vinyasyāḥ
Vocativevinyasya vinyasyau vinyasyāḥ
Accusativevinyasyam vinyasyau vinyasyān
Instrumentalvinyasyena vinyasyābhyām vinyasyaiḥ vinyasyebhiḥ
Dativevinyasyāya vinyasyābhyām vinyasyebhyaḥ
Ablativevinyasyāt vinyasyābhyām vinyasyebhyaḥ
Genitivevinyasyasya vinyasyayoḥ vinyasyānām
Locativevinyasye vinyasyayoḥ vinyasyeṣu

Compound vinyasya -

Adverb -vinyasyam -vinyasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria