Declension table of vinodavat

Deva

MasculineSingularDualPlural
Nominativevinodavān vinodavantau vinodavantaḥ
Vocativevinodavan vinodavantau vinodavantaḥ
Accusativevinodavantam vinodavantau vinodavataḥ
Instrumentalvinodavatā vinodavadbhyām vinodavadbhiḥ
Dativevinodavate vinodavadbhyām vinodavadbhyaḥ
Ablativevinodavataḥ vinodavadbhyām vinodavadbhyaḥ
Genitivevinodavataḥ vinodavatoḥ vinodavatām
Locativevinodavati vinodavatoḥ vinodavatsu

Compound vinodavat -

Adverb -vinodavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria