Declension table of vinodasthāna

Deva

NeuterSingularDualPlural
Nominativevinodasthānam vinodasthāne vinodasthānāni
Vocativevinodasthāna vinodasthāne vinodasthānāni
Accusativevinodasthānam vinodasthāne vinodasthānāni
Instrumentalvinodasthānena vinodasthānābhyām vinodasthānaiḥ
Dativevinodasthānāya vinodasthānābhyām vinodasthānebhyaḥ
Ablativevinodasthānāt vinodasthānābhyām vinodasthānebhyaḥ
Genitivevinodasthānasya vinodasthānayoḥ vinodasthānānām
Locativevinodasthāne vinodasthānayoḥ vinodasthāneṣu

Compound vinodasthāna -

Adverb -vinodasthānam -vinodasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria