Declension table of ?vinodasthāṇa

Deva

NeuterSingularDualPlural
Nominativevinodasthāṇam vinodasthāṇe vinodasthāṇāni
Vocativevinodasthāṇa vinodasthāṇe vinodasthāṇāni
Accusativevinodasthāṇam vinodasthāṇe vinodasthāṇāni
Instrumentalvinodasthāṇena vinodasthāṇābhyām vinodasthāṇaiḥ
Dativevinodasthāṇāya vinodasthāṇābhyām vinodasthāṇebhyaḥ
Ablativevinodasthāṇāt vinodasthāṇābhyām vinodasthāṇebhyaḥ
Genitivevinodasthāṇasya vinodasthāṇayoḥ vinodasthāṇānām
Locativevinodasthāṇe vinodasthāṇayoḥ vinodasthāṇeṣu

Compound vinodasthāṇa -

Adverb -vinodasthāṇam -vinodasthāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria