Declension table of ?vinodaraṅga

Deva

MasculineSingularDualPlural
Nominativevinodaraṅgaḥ vinodaraṅgau vinodaraṅgāḥ
Vocativevinodaraṅga vinodaraṅgau vinodaraṅgāḥ
Accusativevinodaraṅgam vinodaraṅgau vinodaraṅgān
Instrumentalvinodaraṅgeṇa vinodaraṅgābhyām vinodaraṅgaiḥ vinodaraṅgebhiḥ
Dativevinodaraṅgāya vinodaraṅgābhyām vinodaraṅgebhyaḥ
Ablativevinodaraṅgāt vinodaraṅgābhyām vinodaraṅgebhyaḥ
Genitivevinodaraṅgasya vinodaraṅgayoḥ vinodaraṅgāṇām
Locativevinodaraṅge vinodaraṅgayoḥ vinodaraṅgeṣu

Compound vinodaraṅga -

Adverb -vinodaraṅgam -vinodaraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria