Declension table of viniśvāsa

Deva

MasculineSingularDualPlural
Nominativeviniśvāsaḥ viniśvāsau viniśvāsāḥ
Vocativeviniśvāsa viniśvāsau viniśvāsāḥ
Accusativeviniśvāsam viniśvāsau viniśvāsān
Instrumentalviniśvāsena viniśvāsābhyām viniśvāsaiḥ viniśvāsebhiḥ
Dativeviniśvāsāya viniśvāsābhyām viniśvāsebhyaḥ
Ablativeviniśvāsāt viniśvāsābhyām viniśvāsebhyaḥ
Genitiveviniśvāsasya viniśvāsayoḥ viniśvāsānām
Locativeviniśvāse viniśvāsayoḥ viniśvāseṣu

Compound viniśvāsa -

Adverb -viniśvāsam -viniśvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria