सुबन्तावली ?विनियोक्तव्य

Roma

पुमान्एकद्विबहु
प्रथमाविनियोक्तव्यः विनियोक्तव्यौ विनियोक्तव्याः
सम्बोधनम्विनियोक्तव्य विनियोक्तव्यौ विनियोक्तव्याः
द्वितीयाविनियोक्तव्यम् विनियोक्तव्यौ विनियोक्तव्यान्
तृतीयाविनियोक्तव्येन विनियोक्तव्याभ्याम् विनियोक्तव्यैः विनियोक्तव्येभिः
चतुर्थीविनियोक्तव्याय विनियोक्तव्याभ्याम् विनियोक्तव्येभ्यः
पञ्चमीविनियोक्तव्यात् विनियोक्तव्याभ्याम् विनियोक्तव्येभ्यः
षष्ठीविनियोक्तव्यस्य विनियोक्तव्ययोः विनियोक्तव्यानाम्
सप्तमीविनियोक्तव्ये विनियोक्तव्ययोः विनियोक्तव्येषु

समास विनियोक्तव्य

अव्यय ॰विनियोक्तव्यम् ॰विनियोक्तव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria