सुबन्तावली ?विनियोगसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाविनियोगसङ्ग्रहः विनियोगसङ्ग्रहौ विनियोगसङ्ग्रहाः
सम्बोधनम्विनियोगसङ्ग्रह विनियोगसङ्ग्रहौ विनियोगसङ्ग्रहाः
द्वितीयाविनियोगसङ्ग्रहम् विनियोगसङ्ग्रहौ विनियोगसङ्ग्रहान्
तृतीयाविनियोगसङ्ग्रहेण विनियोगसङ्ग्रहाभ्याम् विनियोगसङ्ग्रहैः विनियोगसङ्ग्रहेभिः
चतुर्थीविनियोगसङ्ग्रहाय विनियोगसङ्ग्रहाभ्याम् विनियोगसङ्ग्रहेभ्यः
पञ्चमीविनियोगसङ्ग्रहात् विनियोगसङ्ग्रहाभ्याम् विनियोगसङ्ग्रहेभ्यः
षष्ठीविनियोगसङ्ग्रहस्य विनियोगसङ्ग्रहयोः विनियोगसङ्ग्रहाणाम्
सप्तमीविनियोगसङ्ग्रहे विनियोगसङ्ग्रहयोः विनियोगसङ्ग्रहेषु

समास विनियोगसङ्ग्रह

अव्यय ॰विनियोगसङ्ग्रहम् ॰विनियोगसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria