सुबन्तावली ?विनियतचेतस्

Roma

पुमान्एकद्विबहु
प्रथमाविनियतचेताः विनियतचेतसौ विनियतचेतसः
सम्बोधनम्विनियतचेतः विनियतचेतसौ विनियतचेतसः
द्वितीयाविनियतचेतसम् विनियतचेतसौ विनियतचेतसः
तृतीयाविनियतचेतसा विनियतचेतोभ्याम् विनियतचेतोभिः
चतुर्थीविनियतचेतसे विनियतचेतोभ्याम् विनियतचेतोभ्यः
पञ्चमीविनियतचेतसः विनियतचेतोभ्याम् विनियतचेतोभ्यः
षष्ठीविनियतचेतसः विनियतचेतसोः विनियतचेतसाम्
सप्तमीविनियतचेतसि विनियतचेतसोः विनियतचेतःसु

समास विनियतचेतस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria