Declension table of viniyata

Deva

NeuterSingularDualPlural
Nominativeviniyatam viniyate viniyatāni
Vocativeviniyata viniyate viniyatāni
Accusativeviniyatam viniyate viniyatāni
Instrumentalviniyatena viniyatābhyām viniyataiḥ
Dativeviniyatāya viniyatābhyām viniyatebhyaḥ
Ablativeviniyatāt viniyatābhyām viniyatebhyaḥ
Genitiveviniyatasya viniyatayoḥ viniyatānām
Locativeviniyate viniyatayoḥ viniyateṣu

Compound viniyata -

Adverb -viniyatam -viniyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria