Declension table of viniviṣṭa

Deva

NeuterSingularDualPlural
Nominativeviniviṣṭam viniviṣṭe viniviṣṭāni
Vocativeviniviṣṭa viniviṣṭe viniviṣṭāni
Accusativeviniviṣṭam viniviṣṭe viniviṣṭāni
Instrumentalviniviṣṭena viniviṣṭābhyām viniviṣṭaiḥ
Dativeviniviṣṭāya viniviṣṭābhyām viniviṣṭebhyaḥ
Ablativeviniviṣṭāt viniviṣṭābhyām viniviṣṭebhyaḥ
Genitiveviniviṣṭasya viniviṣṭayoḥ viniviṣṭānām
Locativeviniviṣṭe viniviṣṭayoḥ viniviṣṭeṣu

Compound viniviṣṭa -

Adverb -viniviṣṭam -viniviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria