Declension table of ?viniveśitā

Deva

FeminineSingularDualPlural
Nominativeviniveśitā viniveśite viniveśitāḥ
Vocativeviniveśite viniveśite viniveśitāḥ
Accusativeviniveśitām viniveśite viniveśitāḥ
Instrumentalviniveśitayā viniveśitābhyām viniveśitābhiḥ
Dativeviniveśitāyai viniveśitābhyām viniveśitābhyaḥ
Ablativeviniveśitāyāḥ viniveśitābhyām viniveśitābhyaḥ
Genitiveviniveśitāyāḥ viniveśitayoḥ viniveśitānām
Locativeviniveśitāyām viniveśitayoḥ viniveśitāsu

Adverb -viniveśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria