Declension table of viniveśita

Deva

NeuterSingularDualPlural
Nominativeviniveśitam viniveśite viniveśitāni
Vocativeviniveśita viniveśite viniveśitāni
Accusativeviniveśitam viniveśite viniveśitāni
Instrumentalviniveśitena viniveśitābhyām viniveśitaiḥ
Dativeviniveśitāya viniveśitābhyām viniveśitebhyaḥ
Ablativeviniveśitāt viniveśitābhyām viniveśitebhyaḥ
Genitiveviniveśitasya viniveśitayoḥ viniveśitānām
Locativeviniveśite viniveśitayoḥ viniveśiteṣu

Compound viniveśita -

Adverb -viniveśitam -viniveśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria