Declension table of ?viniveśinī

Deva

FeminineSingularDualPlural
Nominativeviniveśinī viniveśinyau viniveśinyaḥ
Vocativeviniveśini viniveśinyau viniveśinyaḥ
Accusativeviniveśinīm viniveśinyau viniveśinīḥ
Instrumentalviniveśinyā viniveśinībhyām viniveśinībhiḥ
Dativeviniveśinyai viniveśinībhyām viniveśinībhyaḥ
Ablativeviniveśinyāḥ viniveśinībhyām viniveśinībhyaḥ
Genitiveviniveśinyāḥ viniveśinyoḥ viniveśinīnām
Locativeviniveśinyām viniveśinyoḥ viniveśinīṣu

Compound viniveśini - viniveśinī -

Adverb -viniveśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria