Declension table of ?viniveditā

Deva

FeminineSingularDualPlural
Nominativeviniveditā vinivedite viniveditāḥ
Vocativevinivedite vinivedite viniveditāḥ
Accusativeviniveditām vinivedite viniveditāḥ
Instrumentalviniveditayā viniveditābhyām viniveditābhiḥ
Dativeviniveditāyai viniveditābhyām viniveditābhyaḥ
Ablativeviniveditāyāḥ viniveditābhyām viniveditābhyaḥ
Genitiveviniveditāyāḥ viniveditayoḥ viniveditānām
Locativeviniveditāyām viniveditayoḥ viniveditāsu

Adverb -viniveditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria