Declension table of ?vinivartitā

Deva

FeminineSingularDualPlural
Nominativevinivartitā vinivartite vinivartitāḥ
Vocativevinivartite vinivartite vinivartitāḥ
Accusativevinivartitām vinivartite vinivartitāḥ
Instrumentalvinivartitayā vinivartitābhyām vinivartitābhiḥ
Dativevinivartitāyai vinivartitābhyām vinivartitābhyaḥ
Ablativevinivartitāyāḥ vinivartitābhyām vinivartitābhyaḥ
Genitivevinivartitāyāḥ vinivartitayoḥ vinivartitānām
Locativevinivartitāyām vinivartitayoḥ vinivartitāsu

Adverb -vinivartitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria