Declension table of ?vinivartana

Deva

NeuterSingularDualPlural
Nominativevinivartanam vinivartane vinivartanāni
Vocativevinivartana vinivartane vinivartanāni
Accusativevinivartanam vinivartane vinivartanāni
Instrumentalvinivartanena vinivartanābhyām vinivartanaiḥ
Dativevinivartanāya vinivartanābhyām vinivartanebhyaḥ
Ablativevinivartanāt vinivartanābhyām vinivartanebhyaḥ
Genitivevinivartanasya vinivartanayoḥ vinivartanānām
Locativevinivartane vinivartanayoḥ vinivartaneṣu

Compound vinivartana -

Adverb -vinivartanam -vinivartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria