Declension table of ?vinivṛttakāmā

Deva

FeminineSingularDualPlural
Nominativevinivṛttakāmā vinivṛttakāme vinivṛttakāmāḥ
Vocativevinivṛttakāme vinivṛttakāme vinivṛttakāmāḥ
Accusativevinivṛttakāmām vinivṛttakāme vinivṛttakāmāḥ
Instrumentalvinivṛttakāmayā vinivṛttakāmābhyām vinivṛttakāmābhiḥ
Dativevinivṛttakāmāyai vinivṛttakāmābhyām vinivṛttakāmābhyaḥ
Ablativevinivṛttakāmāyāḥ vinivṛttakāmābhyām vinivṛttakāmābhyaḥ
Genitivevinivṛttakāmāyāḥ vinivṛttakāmayoḥ vinivṛttakāmānām
Locativevinivṛttakāmāyām vinivṛttakāmayoḥ vinivṛttakāmāsu

Adverb -vinivṛttakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria