Declension table of ?viniryāta

Deva

MasculineSingularDualPlural
Nominativeviniryātaḥ viniryātau viniryātāḥ
Vocativeviniryāta viniryātau viniryātāḥ
Accusativeviniryātam viniryātau viniryātān
Instrumentalviniryātena viniryātābhyām viniryātaiḥ viniryātebhiḥ
Dativeviniryātāya viniryātābhyām viniryātebhyaḥ
Ablativeviniryātāt viniryātābhyām viniryātebhyaḥ
Genitiveviniryātasya viniryātayoḥ viniryātānām
Locativeviniryāte viniryātayoḥ viniryāteṣu

Compound viniryāta -

Adverb -viniryātam -viniryātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria