सुबन्तावली ?विनिर्मूढप्रतिज्ञ

Roma

नपुंसकम्एकद्विबहु
प्रथमाविनिर्मूढप्रतिज्ञम् विनिर्मूढप्रतिज्ञे विनिर्मूढप्रतिज्ञानि
सम्बोधनम्विनिर्मूढप्रतिज्ञ विनिर्मूढप्रतिज्ञे विनिर्मूढप्रतिज्ञानि
द्वितीयाविनिर्मूढप्रतिज्ञम् विनिर्मूढप्रतिज्ञे विनिर्मूढप्रतिज्ञानि
तृतीयाविनिर्मूढप्रतिज्ञेन विनिर्मूढप्रतिज्ञाभ्याम् विनिर्मूढप्रतिज्ञैः
चतुर्थीविनिर्मूढप्रतिज्ञाय विनिर्मूढप्रतिज्ञाभ्याम् विनिर्मूढप्रतिज्ञेभ्यः
पञ्चमीविनिर्मूढप्रतिज्ञात् विनिर्मूढप्रतिज्ञाभ्याम् विनिर्मूढप्रतिज्ञेभ्यः
षष्ठीविनिर्मूढप्रतिज्ञस्य विनिर्मूढप्रतिज्ञयोः विनिर्मूढप्रतिज्ञानाम्
सप्तमीविनिर्मूढप्रतिज्ञे विनिर्मूढप्रतिज्ञयोः विनिर्मूढप्रतिज्ञेषु

समास विनिर्मूढप्रतिज्ञ

अव्यय ॰विनिर्मूढप्रतिज्ञम् ॰विनिर्मूढप्रतिज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria