Declension table of ?vinirghoṣa

Deva

MasculineSingularDualPlural
Nominativevinirghoṣaḥ vinirghoṣau vinirghoṣāḥ
Vocativevinirghoṣa vinirghoṣau vinirghoṣāḥ
Accusativevinirghoṣam vinirghoṣau vinirghoṣān
Instrumentalvinirghoṣeṇa vinirghoṣābhyām vinirghoṣaiḥ vinirghoṣebhiḥ
Dativevinirghoṣāya vinirghoṣābhyām vinirghoṣebhyaḥ
Ablativevinirghoṣāt vinirghoṣābhyām vinirghoṣebhyaḥ
Genitivevinirghoṣasya vinirghoṣayoḥ vinirghoṣāṇām
Locativevinirghoṣe vinirghoṣayoḥ vinirghoṣeṣu

Compound vinirghoṣa -

Adverb -vinirghoṣam -vinirghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria