Declension table of vinirdiṣṭa

Deva

MasculineSingularDualPlural
Nominativevinirdiṣṭaḥ vinirdiṣṭau vinirdiṣṭāḥ
Vocativevinirdiṣṭa vinirdiṣṭau vinirdiṣṭāḥ
Accusativevinirdiṣṭam vinirdiṣṭau vinirdiṣṭān
Instrumentalvinirdiṣṭena vinirdiṣṭābhyām vinirdiṣṭaiḥ vinirdiṣṭebhiḥ
Dativevinirdiṣṭāya vinirdiṣṭābhyām vinirdiṣṭebhyaḥ
Ablativevinirdiṣṭāt vinirdiṣṭābhyām vinirdiṣṭebhyaḥ
Genitivevinirdiṣṭasya vinirdiṣṭayoḥ vinirdiṣṭānām
Locativevinirdiṣṭe vinirdiṣṭayoḥ vinirdiṣṭeṣu

Compound vinirdiṣṭa -

Adverb -vinirdiṣṭam -vinirdiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria