Declension table of vinirdeśya

Deva

MasculineSingularDualPlural
Nominativevinirdeśyaḥ vinirdeśyau vinirdeśyāḥ
Vocativevinirdeśya vinirdeśyau vinirdeśyāḥ
Accusativevinirdeśyam vinirdeśyau vinirdeśyān
Instrumentalvinirdeśyena vinirdeśyābhyām vinirdeśyaiḥ vinirdeśyebhiḥ
Dativevinirdeśyāya vinirdeśyābhyām vinirdeśyebhyaḥ
Ablativevinirdeśyāt vinirdeśyābhyām vinirdeśyebhyaḥ
Genitivevinirdeśyasya vinirdeśyayoḥ vinirdeśyānām
Locativevinirdeśye vinirdeśyayoḥ vinirdeśyeṣu

Compound vinirdeśya -

Adverb -vinirdeśyam -vinirdeśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria