Declension table of ?vinipātita

Deva

NeuterSingularDualPlural
Nominativevinipātitam vinipātite vinipātitāni
Vocativevinipātita vinipātite vinipātitāni
Accusativevinipātitam vinipātite vinipātitāni
Instrumentalvinipātitena vinipātitābhyām vinipātitaiḥ
Dativevinipātitāya vinipātitābhyām vinipātitebhyaḥ
Ablativevinipātitāt vinipātitābhyām vinipātitebhyaḥ
Genitivevinipātitasya vinipātitayoḥ vinipātitānām
Locativevinipātite vinipātitayoḥ vinipātiteṣu

Compound vinipātita -

Adverb -vinipātitam -vinipātitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria