सुबन्तावली ?विनिक्षेप्य

Roma

पुमान्एकद्विबहु
प्रथमाविनिक्षेप्यः विनिक्षेप्यौ विनिक्षेप्याः
सम्बोधनम्विनिक्षेप्य विनिक्षेप्यौ विनिक्षेप्याः
द्वितीयाविनिक्षेप्यम् विनिक्षेप्यौ विनिक्षेप्यान्
तृतीयाविनिक्षेप्येण विनिक्षेप्याभ्याम् विनिक्षेप्यैः विनिक्षेप्येभिः
चतुर्थीविनिक्षेप्याय विनिक्षेप्याभ्याम् विनिक्षेप्येभ्यः
पञ्चमीविनिक्षेप्यात् विनिक्षेप्याभ्याम् विनिक्षेप्येभ्यः
षष्ठीविनिक्षेप्यस्य विनिक्षेप्ययोः विनिक्षेप्याणाम्
सप्तमीविनिक्षेप्ये विनिक्षेप्ययोः विनिक्षेप्येषु

समास विनिक्षेप्य

अव्यय ॰विनिक्षेप्यम् ॰विनिक्षेप्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria