Declension table of ?vinikṣaṇa

Deva

NeuterSingularDualPlural
Nominativevinikṣaṇam vinikṣaṇe vinikṣaṇāni
Vocativevinikṣaṇa vinikṣaṇe vinikṣaṇāni
Accusativevinikṣaṇam vinikṣaṇe vinikṣaṇāni
Instrumentalvinikṣaṇena vinikṣaṇābhyām vinikṣaṇaiḥ
Dativevinikṣaṇāya vinikṣaṇābhyām vinikṣaṇebhyaḥ
Ablativevinikṣaṇāt vinikṣaṇābhyām vinikṣaṇebhyaḥ
Genitivevinikṣaṇasya vinikṣaṇayoḥ vinikṣaṇānām
Locativevinikṣaṇe vinikṣaṇayoḥ vinikṣaṇeṣu

Compound vinikṣaṇa -

Adverb -vinikṣaṇam -vinikṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria