Declension table of ?vinikṛtta

Deva

NeuterSingularDualPlural
Nominativevinikṛttam vinikṛtte vinikṛttāni
Vocativevinikṛtta vinikṛtte vinikṛttāni
Accusativevinikṛttam vinikṛtte vinikṛttāni
Instrumentalvinikṛttena vinikṛttābhyām vinikṛttaiḥ
Dativevinikṛttāya vinikṛttābhyām vinikṛttebhyaḥ
Ablativevinikṛttāt vinikṛttābhyām vinikṛttebhyaḥ
Genitivevinikṛttasya vinikṛttayoḥ vinikṛttānām
Locativevinikṛtte vinikṛttayoḥ vinikṛtteṣu

Compound vinikṛtta -

Adverb -vinikṛttam -vinikṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria