Declension table of ?vinikṛntana

Deva

MasculineSingularDualPlural
Nominativevinikṛntanaḥ vinikṛntanau vinikṛntanāḥ
Vocativevinikṛntana vinikṛntanau vinikṛntanāḥ
Accusativevinikṛntanam vinikṛntanau vinikṛntanān
Instrumentalvinikṛntanena vinikṛntanābhyām vinikṛntanaiḥ vinikṛntanebhiḥ
Dativevinikṛntanāya vinikṛntanābhyām vinikṛntanebhyaḥ
Ablativevinikṛntanāt vinikṛntanābhyām vinikṛntanebhyaḥ
Genitivevinikṛntanasya vinikṛntanayoḥ vinikṛntanānām
Locativevinikṛntane vinikṛntanayoḥ vinikṛntaneṣu

Compound vinikṛntana -

Adverb -vinikṛntanam -vinikṛntanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria