सुबन्तावली ?विनीलबन्धना

Roma

स्त्रीएकद्विबहु
प्रथमाविनीलबन्धना विनीलबन्धने विनीलबन्धनाः
सम्बोधनम्विनीलबन्धने विनीलबन्धने विनीलबन्धनाः
द्वितीयाविनीलबन्धनाम् विनीलबन्धने विनीलबन्धनाः
तृतीयाविनीलबन्धनया विनीलबन्धनाभ्याम् विनीलबन्धनाभिः
चतुर्थीविनीलबन्धनायै विनीलबन्धनाभ्याम् विनीलबन्धनाभ्यः
पञ्चमीविनीलबन्धनायाः विनीलबन्धनाभ्याम् विनीलबन्धनाभ्यः
षष्ठीविनीलबन्धनायाः विनीलबन्धनयोः विनीलबन्धनानाम्
सप्तमीविनीलबन्धनायाम् विनीलबन्धनयोः विनीलबन्धनासु

अव्यय ॰विनीलबन्धनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria