Declension table of ?vinihita

Deva

MasculineSingularDualPlural
Nominativevinihitaḥ vinihitau vinihitāḥ
Vocativevinihita vinihitau vinihitāḥ
Accusativevinihitam vinihitau vinihitān
Instrumentalvinihitena vinihitābhyām vinihitaiḥ vinihitebhiḥ
Dativevinihitāya vinihitābhyām vinihitebhyaḥ
Ablativevinihitāt vinihitābhyām vinihitebhyaḥ
Genitivevinihitasya vinihitayoḥ vinihitānām
Locativevinihite vinihitayoḥ vinihiteṣu

Compound vinihita -

Adverb -vinihitam -vinihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria