Declension table of vinihata

Deva

MasculineSingularDualPlural
Nominativevinihataḥ vinihatau vinihatāḥ
Vocativevinihata vinihatau vinihatāḥ
Accusativevinihatam vinihatau vinihatān
Instrumentalvinihatena vinihatābhyām vinihataiḥ vinihatebhiḥ
Dativevinihatāya vinihatābhyām vinihatebhyaḥ
Ablativevinihatāt vinihatābhyām vinihatebhyaḥ
Genitivevinihatasya vinihatayoḥ vinihatānām
Locativevinihate vinihatayoḥ vinihateṣu

Compound vinihata -

Adverb -vinihatam -vinihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria