Declension table of ?vinigūhita

Deva

MasculineSingularDualPlural
Nominativevinigūhitaḥ vinigūhitau vinigūhitāḥ
Vocativevinigūhita vinigūhitau vinigūhitāḥ
Accusativevinigūhitam vinigūhitau vinigūhitān
Instrumentalvinigūhitena vinigūhitābhyām vinigūhitaiḥ vinigūhitebhiḥ
Dativevinigūhitāya vinigūhitābhyām vinigūhitebhyaḥ
Ablativevinigūhitāt vinigūhitābhyām vinigūhitebhyaḥ
Genitivevinigūhitasya vinigūhitayoḥ vinigūhitānām
Locativevinigūhite vinigūhitayoḥ vinigūhiteṣu

Compound vinigūhita -

Adverb -vinigūhitam -vinigūhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria