सुबन्तावली ?विनिग्रहार्थ

Roma

पुमान्एकद्विबहु
प्रथमाविनिग्रहार्थः विनिग्रहार्थौ विनिग्रहार्थाः
सम्बोधनम्विनिग्रहार्थ विनिग्रहार्थौ विनिग्रहार्थाः
द्वितीयाविनिग्रहार्थम् विनिग्रहार्थौ विनिग्रहार्थान्
तृतीयाविनिग्रहार्थेन विनिग्रहार्थाभ्याम् विनिग्रहार्थैः विनिग्रहार्थेभिः
चतुर्थीविनिग्रहार्थाय विनिग्रहार्थाभ्याम् विनिग्रहार्थेभ्यः
पञ्चमीविनिग्रहार्थात् विनिग्रहार्थाभ्याम् विनिग्रहार्थेभ्यः
षष्ठीविनिग्रहार्थस्य विनिग्रहार्थयोः विनिग्रहार्थानाम्
सप्तमीविनिग्रहार्थे विनिग्रहार्थयोः विनिग्रहार्थेषु

समास विनिग्रहार्थ

अव्यय ॰विनिग्रहार्थम् ॰विनिग्रहार्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria