Declension table of ?vinighūrṇita

Deva

MasculineSingularDualPlural
Nominativevinighūrṇitaḥ vinighūrṇitau vinighūrṇitāḥ
Vocativevinighūrṇita vinighūrṇitau vinighūrṇitāḥ
Accusativevinighūrṇitam vinighūrṇitau vinighūrṇitān
Instrumentalvinighūrṇitena vinighūrṇitābhyām vinighūrṇitaiḥ vinighūrṇitebhiḥ
Dativevinighūrṇitāya vinighūrṇitābhyām vinighūrṇitebhyaḥ
Ablativevinighūrṇitāt vinighūrṇitābhyām vinighūrṇitebhyaḥ
Genitivevinighūrṇitasya vinighūrṇitayoḥ vinighūrṇitānām
Locativevinighūrṇite vinighūrṇitayoḥ vinighūrṇiteṣu

Compound vinighūrṇita -

Adverb -vinighūrṇitam -vinighūrṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria