सुबन्तावली ?विनिगमक

Roma

पुमान्एकद्विबहु
प्रथमाविनिगमकः विनिगमकौ विनिगमकाः
सम्बोधनम्विनिगमक विनिगमकौ विनिगमकाः
द्वितीयाविनिगमकम् विनिगमकौ विनिगमकान्
तृतीयाविनिगमकेन विनिगमकाभ्याम् विनिगमकैः विनिगमकेभिः
चतुर्थीविनिगमकाय विनिगमकाभ्याम् विनिगमकेभ्यः
पञ्चमीविनिगमकात् विनिगमकाभ्याम् विनिगमकेभ्यः
षष्ठीविनिगमकस्य विनिगमकयोः विनिगमकानाम्
सप्तमीविनिगमके विनिगमकयोः विनिगमकेषु

समास विनिगमक

अव्यय ॰विनिगमकम् ॰विनिगमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria