Declension table of ?viniṣūdita

Deva

NeuterSingularDualPlural
Nominativeviniṣūditam viniṣūdite viniṣūditāni
Vocativeviniṣūdita viniṣūdite viniṣūditāni
Accusativeviniṣūditam viniṣūdite viniṣūditāni
Instrumentalviniṣūditena viniṣūditābhyām viniṣūditaiḥ
Dativeviniṣūditāya viniṣūditābhyām viniṣūditebhyaḥ
Ablativeviniṣūditāt viniṣūditābhyām viniṣūditebhyaḥ
Genitiveviniṣūditasya viniṣūditayoḥ viniṣūditānām
Locativeviniṣūdite viniṣūditayoḥ viniṣūditeṣu

Compound viniṣūdita -

Adverb -viniṣūditam -viniṣūditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria