Declension table of ?viniṣpiṣṭā

Deva

FeminineSingularDualPlural
Nominativeviniṣpiṣṭā viniṣpiṣṭe viniṣpiṣṭāḥ
Vocativeviniṣpiṣṭe viniṣpiṣṭe viniṣpiṣṭāḥ
Accusativeviniṣpiṣṭām viniṣpiṣṭe viniṣpiṣṭāḥ
Instrumentalviniṣpiṣṭayā viniṣpiṣṭābhyām viniṣpiṣṭābhiḥ
Dativeviniṣpiṣṭāyai viniṣpiṣṭābhyām viniṣpiṣṭābhyaḥ
Ablativeviniṣpiṣṭāyāḥ viniṣpiṣṭābhyām viniṣpiṣṭābhyaḥ
Genitiveviniṣpiṣṭāyāḥ viniṣpiṣṭayoḥ viniṣpiṣṭānām
Locativeviniṣpiṣṭāyām viniṣpiṣṭayoḥ viniṣpiṣṭāsu

Adverb -viniṣpiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria