Declension table of ?viniṣpādyā

Deva

FeminineSingularDualPlural
Nominativeviniṣpādyā viniṣpādye viniṣpādyāḥ
Vocativeviniṣpādye viniṣpādye viniṣpādyāḥ
Accusativeviniṣpādyām viniṣpādye viniṣpādyāḥ
Instrumentalviniṣpādyayā viniṣpādyābhyām viniṣpādyābhiḥ
Dativeviniṣpādyāyai viniṣpādyābhyām viniṣpādyābhyaḥ
Ablativeviniṣpādyāyāḥ viniṣpādyābhyām viniṣpādyābhyaḥ
Genitiveviniṣpādyāyāḥ viniṣpādyayoḥ viniṣpādyānām
Locativeviniṣpādyāyām viniṣpādyayoḥ viniṣpādyāsu

Adverb -viniṣpādyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria