सुबन्तावली ?विनिष्पाद्य

Roma

पुमान्एकद्विबहु
प्रथमाविनिष्पाद्यः विनिष्पाद्यौ विनिष्पाद्याः
सम्बोधनम्विनिष्पाद्य विनिष्पाद्यौ विनिष्पाद्याः
द्वितीयाविनिष्पाद्यम् विनिष्पाद्यौ विनिष्पाद्यान्
तृतीयाविनिष्पाद्येन विनिष्पाद्याभ्याम् विनिष्पाद्यैः विनिष्पाद्येभिः
चतुर्थीविनिष्पाद्याय विनिष्पाद्याभ्याम् विनिष्पाद्येभ्यः
पञ्चमीविनिष्पाद्यात् विनिष्पाद्याभ्याम् विनिष्पाद्येभ्यः
षष्ठीविनिष्पाद्यस्य विनिष्पाद्ययोः विनिष्पाद्यानाम्
सप्तमीविनिष्पाद्ये विनिष्पाद्ययोः विनिष्पाद्येषु

समास विनिष्पाद्य

अव्यय ॰विनिष्पाद्यम् ॰विनिष्पाद्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria