सुबन्तावली ?विनिःसृप्ताहुति

Roma

स्त्रीएकद्विबहु
प्रथमाविनिःसृप्ताहुतिः विनिःसृप्ताहुती विनिःसृप्ताहुतयः
सम्बोधनम्विनिःसृप्ताहुते विनिःसृप्ताहुती विनिःसृप्ताहुतयः
द्वितीयाविनिःसृप्ताहुतिम् विनिःसृप्ताहुती विनिःसृप्ताहुतीः
तृतीयाविनिःसृप्ताहुत्या विनिःसृप्ताहुतिभ्याम् विनिःसृप्ताहुतिभिः
चतुर्थीविनिःसृप्ताहुत्यै विनिःसृप्ताहुतये विनिःसृप्ताहुतिभ्याम् विनिःसृप्ताहुतिभ्यः
पञ्चमीविनिःसृप्ताहुत्याः विनिःसृप्ताहुतेः विनिःसृप्ताहुतिभ्याम् विनिःसृप्ताहुतिभ्यः
षष्ठीविनिःसृप्ताहुत्याः विनिःसृप्ताहुतेः विनिःसृप्ताहुत्योः विनिःसृप्ताहुतीनाम्
सप्तमीविनिःसृप्ताहुत्याम् विनिःसृप्ताहुतौ विनिःसृप्ताहुत्योः विनिःसृप्ताहुतिषु

समास विनिःसृप्ताहुति

अव्यय ॰विनिःसृप्ताहुति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria