सुबन्तावली ?विन्ध्यवासिनीदशक

Roma

नपुंसकम्एकद्विबहु
प्रथमाविन्ध्यवासिनीदशकम् विन्ध्यवासिनीदशके विन्ध्यवासिनीदशकानि
सम्बोधनम्विन्ध्यवासिनीदशक विन्ध्यवासिनीदशके विन्ध्यवासिनीदशकानि
द्वितीयाविन्ध्यवासिनीदशकम् विन्ध्यवासिनीदशके विन्ध्यवासिनीदशकानि
तृतीयाविन्ध्यवासिनीदशकेन विन्ध्यवासिनीदशकाभ्याम् विन्ध्यवासिनीदशकैः
चतुर्थीविन्ध्यवासिनीदशकाय विन्ध्यवासिनीदशकाभ्याम् विन्ध्यवासिनीदशकेभ्यः
पञ्चमीविन्ध्यवासिनीदशकात् विन्ध्यवासिनीदशकाभ्याम् विन्ध्यवासिनीदशकेभ्यः
षष्ठीविन्ध्यवासिनीदशकस्य विन्ध्यवासिनीदशकयोः विन्ध्यवासिनीदशकानाम्
सप्तमीविन्ध्यवासिनीदशके विन्ध्यवासिनीदशकयोः विन्ध्यवासिनीदशकेषु

समास विन्ध्यवासिनीदशक

अव्यय ॰विन्ध्यवासिनीदशकम् ॰विन्ध्यवासिनीदशकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria