Declension table of vindhyavāsinī

Deva

FeminineSingularDualPlural
Nominativevindhyavāsinī vindhyavāsinyau vindhyavāsinyaḥ
Vocativevindhyavāsini vindhyavāsinyau vindhyavāsinyaḥ
Accusativevindhyavāsinīm vindhyavāsinyau vindhyavāsinīḥ
Instrumentalvindhyavāsinyā vindhyavāsinībhyām vindhyavāsinībhiḥ
Dativevindhyavāsinyai vindhyavāsinībhyām vindhyavāsinībhyaḥ
Ablativevindhyavāsinyāḥ vindhyavāsinībhyām vindhyavāsinībhyaḥ
Genitivevindhyavāsinyāḥ vindhyavāsinyoḥ vindhyavāsinīnām
Locativevindhyavāsinyām vindhyavāsinyoḥ vindhyavāsinīṣu

Compound vindhyavāsini - vindhyavāsinī -

Adverb -vindhyavāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria