Declension table of ?vindhyastha

Deva

NeuterSingularDualPlural
Nominativevindhyastham vindhyasthe vindhyasthāni
Vocativevindhyastha vindhyasthe vindhyasthāni
Accusativevindhyastham vindhyasthe vindhyasthāni
Instrumentalvindhyasthena vindhyasthābhyām vindhyasthaiḥ
Dativevindhyasthāya vindhyasthābhyām vindhyasthebhyaḥ
Ablativevindhyasthāt vindhyasthābhyām vindhyasthebhyaḥ
Genitivevindhyasthasya vindhyasthayoḥ vindhyasthānām
Locativevindhyasthe vindhyasthayoḥ vindhyastheṣu

Compound vindhyastha -

Adverb -vindhyastham -vindhyasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria