सुबन्तावली ?विन्ध्यपुलिक

Roma

पुमान्एकद्विबहु
प्रथमाविन्ध्यपुलिकः विन्ध्यपुलिकौ विन्ध्यपुलिकाः
सम्बोधनम्विन्ध्यपुलिक विन्ध्यपुलिकौ विन्ध्यपुलिकाः
द्वितीयाविन्ध्यपुलिकम् विन्ध्यपुलिकौ विन्ध्यपुलिकान्
तृतीयाविन्ध्यपुलिकेन विन्ध्यपुलिकाभ्याम् विन्ध्यपुलिकैः विन्ध्यपुलिकेभिः
चतुर्थीविन्ध्यपुलिकाय विन्ध्यपुलिकाभ्याम् विन्ध्यपुलिकेभ्यः
पञ्चमीविन्ध्यपुलिकात् विन्ध्यपुलिकाभ्याम् विन्ध्यपुलिकेभ्यः
षष्ठीविन्ध्यपुलिकस्य विन्ध्यपुलिकयोः विन्ध्यपुलिकानाम्
सप्तमीविन्ध्यपुलिके विन्ध्यपुलिकयोः विन्ध्यपुलिकेषु

समास विन्ध्यपुलिक

अव्यय ॰विन्ध्यपुलिकम् ॰विन्ध्यपुलिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria