Declension table of vindhyamāhātmya

Deva

NeuterSingularDualPlural
Nominativevindhyamāhātmyam vindhyamāhātmye vindhyamāhātmyāni
Vocativevindhyamāhātmya vindhyamāhātmye vindhyamāhātmyāni
Accusativevindhyamāhātmyam vindhyamāhātmye vindhyamāhātmyāni
Instrumentalvindhyamāhātmyena vindhyamāhātmyābhyām vindhyamāhātmyaiḥ
Dativevindhyamāhātmyāya vindhyamāhātmyābhyām vindhyamāhātmyebhyaḥ
Ablativevindhyamāhātmyāt vindhyamāhātmyābhyām vindhyamāhātmyebhyaḥ
Genitivevindhyamāhātmyasya vindhyamāhātmyayoḥ vindhyamāhātmyānām
Locativevindhyamāhātmye vindhyamāhātmyayoḥ vindhyamāhātmyeṣu

Compound vindhyamāhātmya -

Adverb -vindhyamāhātmyam -vindhyamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria