सुबन्तावली ?विन्ध्यचुलिक

Roma

पुमान्एकद्विबहु
प्रथमाविन्ध्यचुलिकः विन्ध्यचुलिकौ विन्ध्यचुलिकाः
सम्बोधनम्विन्ध्यचुलिक विन्ध्यचुलिकौ विन्ध्यचुलिकाः
द्वितीयाविन्ध्यचुलिकम् विन्ध्यचुलिकौ विन्ध्यचुलिकान्
तृतीयाविन्ध्यचुलिकेन विन्ध्यचुलिकाभ्याम् विन्ध्यचुलिकैः विन्ध्यचुलिकेभिः
चतुर्थीविन्ध्यचुलिकाय विन्ध्यचुलिकाभ्याम् विन्ध्यचुलिकेभ्यः
पञ्चमीविन्ध्यचुलिकात् विन्ध्यचुलिकाभ्याम् विन्ध्यचुलिकेभ्यः
षष्ठीविन्ध्यचुलिकस्य विन्ध्यचुलिकयोः विन्ध्यचुलिकानाम्
सप्तमीविन्ध्यचुलिके विन्ध्यचुलिकयोः विन्ध्यचुलिकेषु

समास विन्ध्यचुलिक

अव्यय ॰विन्ध्यचुलिकम् ॰विन्ध्यचुलिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria