Declension table of vindhyācala

Deva

MasculineSingularDualPlural
Nominativevindhyācalaḥ vindhyācalau vindhyācalāḥ
Vocativevindhyācala vindhyācalau vindhyācalāḥ
Accusativevindhyācalam vindhyācalau vindhyācalān
Instrumentalvindhyācalena vindhyācalābhyām vindhyācalaiḥ vindhyācalebhiḥ
Dativevindhyācalāya vindhyācalābhyām vindhyācalebhyaḥ
Ablativevindhyācalāt vindhyācalābhyām vindhyācalebhyaḥ
Genitivevindhyācalasya vindhyācalayoḥ vindhyācalānām
Locativevindhyācale vindhyācalayoḥ vindhyācaleṣu

Compound vindhyācala -

Adverb -vindhyācalam -vindhyācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria